Declension table of ?śocayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśocayiṣyamāṇam śocayiṣyamāṇe śocayiṣyamāṇāni
Vocativeśocayiṣyamāṇa śocayiṣyamāṇe śocayiṣyamāṇāni
Accusativeśocayiṣyamāṇam śocayiṣyamāṇe śocayiṣyamāṇāni
Instrumentalśocayiṣyamāṇena śocayiṣyamāṇābhyām śocayiṣyamāṇaiḥ
Dativeśocayiṣyamāṇāya śocayiṣyamāṇābhyām śocayiṣyamāṇebhyaḥ
Ablativeśocayiṣyamāṇāt śocayiṣyamāṇābhyām śocayiṣyamāṇebhyaḥ
Genitiveśocayiṣyamāṇasya śocayiṣyamāṇayoḥ śocayiṣyamāṇānām
Locativeśocayiṣyamāṇe śocayiṣyamāṇayoḥ śocayiṣyamāṇeṣu

Compound śocayiṣyamāṇa -

Adverb -śocayiṣyamāṇam -śocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria