सुबन्तावली ?शोचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशोचयिष्यमाणः शोचयिष्यमाणौ शोचयिष्यमाणाः
सम्बोधनम्शोचयिष्यमाण शोचयिष्यमाणौ शोचयिष्यमाणाः
द्वितीयाशोचयिष्यमाणम् शोचयिष्यमाणौ शोचयिष्यमाणान्
तृतीयाशोचयिष्यमाणेन शोचयिष्यमाणाभ्याम् शोचयिष्यमाणैः शोचयिष्यमाणेभिः
चतुर्थीशोचयिष्यमाणाय शोचयिष्यमाणाभ्याम् शोचयिष्यमाणेभ्यः
पञ्चमीशोचयिष्यमाणात् शोचयिष्यमाणाभ्याम् शोचयिष्यमाणेभ्यः
षष्ठीशोचयिष्यमाणस्य शोचयिष्यमाणयोः शोचयिष्यमाणानाम्
सप्तमीशोचयिष्यमाणे शोचयिष्यमाणयोः शोचयिष्यमाणेषु

समास शोचयिष्यमाण

अव्यय ॰शोचयिष्यमाणम् ॰शोचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria