Declension table of ?śocat

Deva

NeuterSingularDualPlural
Nominativeśocat śocantī śocatī śocanti
Vocativeśocat śocantī śocatī śocanti
Accusativeśocat śocantī śocatī śocanti
Instrumentalśocatā śocadbhyām śocadbhiḥ
Dativeśocate śocadbhyām śocadbhyaḥ
Ablativeśocataḥ śocadbhyām śocadbhyaḥ
Genitiveśocataḥ śocatoḥ śocatām
Locativeśocati śocatoḥ śocatsu

Adverb -śocatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria