Declension table of ?śocantī

Deva

FeminineSingularDualPlural
Nominativeśocantī śocantyau śocantyaḥ
Vocativeśocanti śocantyau śocantyaḥ
Accusativeśocantīm śocantyau śocantīḥ
Instrumentalśocantyā śocantībhyām śocantībhiḥ
Dativeśocantyai śocantībhyām śocantībhyaḥ
Ablativeśocantyāḥ śocantībhyām śocantībhyaḥ
Genitiveśocantyāḥ śocantyoḥ śocantīnām
Locativeśocantyām śocantyoḥ śocantīṣu

Compound śocanti - śocantī -

Adverb -śocanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria