Declension table of ?śobhyamāna

Deva

NeuterSingularDualPlural
Nominativeśobhyamānam śobhyamāne śobhyamānāni
Vocativeśobhyamāna śobhyamāne śobhyamānāni
Accusativeśobhyamānam śobhyamāne śobhyamānāni
Instrumentalśobhyamānena śobhyamānābhyām śobhyamānaiḥ
Dativeśobhyamānāya śobhyamānābhyām śobhyamānebhyaḥ
Ablativeśobhyamānāt śobhyamānābhyām śobhyamānebhyaḥ
Genitiveśobhyamānasya śobhyamānayoḥ śobhyamānānām
Locativeśobhyamāne śobhyamānayoḥ śobhyamāneṣu

Compound śobhyamāna -

Adverb -śobhyamānam -śobhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria