Declension table of ?śobhitavya

Deva

MasculineSingularDualPlural
Nominativeśobhitavyaḥ śobhitavyau śobhitavyāḥ
Vocativeśobhitavya śobhitavyau śobhitavyāḥ
Accusativeśobhitavyam śobhitavyau śobhitavyān
Instrumentalśobhitavyena śobhitavyābhyām śobhitavyaiḥ śobhitavyebhiḥ
Dativeśobhitavyāya śobhitavyābhyām śobhitavyebhyaḥ
Ablativeśobhitavyāt śobhitavyābhyām śobhitavyebhyaḥ
Genitiveśobhitavyasya śobhitavyayoḥ śobhitavyānām
Locativeśobhitavye śobhitavyayoḥ śobhitavyeṣu

Compound śobhitavya -

Adverb -śobhitavyam -śobhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria