Declension table of ?śobhitātī

Deva

FeminineSingularDualPlural
Nominativeśobhitātī śobhitātyau śobhitātyaḥ
Vocativeśobhitāti śobhitātyau śobhitātyaḥ
Accusativeśobhitātīm śobhitātyau śobhitātīḥ
Instrumentalśobhitātyā śobhitātībhyām śobhitātībhiḥ
Dativeśobhitātyai śobhitātībhyām śobhitātībhyaḥ
Ablativeśobhitātyāḥ śobhitātībhyām śobhitātībhyaḥ
Genitiveśobhitātyāḥ śobhitātyoḥ śobhitātīnām
Locativeśobhitātyām śobhitātyoḥ śobhitātīṣu

Compound śobhitāti - śobhitātī -

Adverb -śobhitāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria