Declension table of ?śobhitāt

Deva

NeuterSingularDualPlural
Nominativeśobhitāt śobhitāntī śobhitātī śobhitānti
Vocativeśobhitāt śobhitāntī śobhitātī śobhitānti
Accusativeśobhitāt śobhitāntī śobhitātī śobhitānti
Instrumentalśobhitātā śobhitādbhyām śobhitādbhiḥ
Dativeśobhitāte śobhitādbhyām śobhitādbhyaḥ
Ablativeśobhitātaḥ śobhitādbhyām śobhitādbhyaḥ
Genitiveśobhitātaḥ śobhitātoḥ śobhitātām
Locativeśobhitāti śobhitātoḥ śobhitātsu

Adverb -śobhitātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria