Declension table of ?śobhitāt

Deva

MasculineSingularDualPlural
Nominativeśobhitān śobhitāntau śobhitāntaḥ
Vocativeśobhitān śobhitāntau śobhitāntaḥ
Accusativeśobhitāntam śobhitāntau śobhitātaḥ
Instrumentalśobhitātā śobhitādbhyām śobhitādbhiḥ
Dativeśobhitāte śobhitādbhyām śobhitādbhyaḥ
Ablativeśobhitātaḥ śobhitādbhyām śobhitādbhyaḥ
Genitiveśobhitātaḥ śobhitātoḥ śobhitātām
Locativeśobhitāti śobhitātoḥ śobhitātsu

Compound śobhitāt -

Adverb -śobhitāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria