Declension table of ?śobhitā

Deva

FeminineSingularDualPlural
Nominativeśobhitā śobhite śobhitāḥ
Vocativeśobhite śobhite śobhitāḥ
Accusativeśobhitām śobhite śobhitāḥ
Instrumentalśobhitayā śobhitābhyām śobhitābhiḥ
Dativeśobhitāyai śobhitābhyām śobhitābhyaḥ
Ablativeśobhitāyāḥ śobhitābhyām śobhitābhyaḥ
Genitiveśobhitāyāḥ śobhitayoḥ śobhitānām
Locativeśobhitāyām śobhitayoḥ śobhitāsu

Adverb -śobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria