Declension table of śobhita

Deva

MasculineSingularDualPlural
Nominativeśobhitaḥ śobhitau śobhitāḥ
Vocativeśobhita śobhitau śobhitāḥ
Accusativeśobhitam śobhitau śobhitān
Instrumentalśobhitena śobhitābhyām śobhitaiḥ śobhitebhiḥ
Dativeśobhitāya śobhitābhyām śobhitebhyaḥ
Ablativeśobhitāt śobhitābhyām śobhitebhyaḥ
Genitiveśobhitasya śobhitayoḥ śobhitānām
Locativeśobhite śobhitayoḥ śobhiteṣu

Compound śobhita -

Adverb -śobhitam -śobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria