Declension table of śobhinī

Deva

FeminineSingularDualPlural
Nominativeśobhinī śobhinyau śobhinyaḥ
Vocativeśobhini śobhinyau śobhinyaḥ
Accusativeśobhinīm śobhinyau śobhinīḥ
Instrumentalśobhinyā śobhinībhyām śobhinībhiḥ
Dativeśobhinyai śobhinībhyām śobhinībhyaḥ
Ablativeśobhinyāḥ śobhinībhyām śobhinībhyaḥ
Genitiveśobhinyāḥ śobhinyoḥ śobhinīnām
Locativeśobhinyām śobhinyoḥ śobhinīṣu

Compound śobhini - śobhinī -

Adverb -śobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria