Declension table of ?śobhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśobhiṣyan śobhiṣyantau śobhiṣyantaḥ
Vocativeśobhiṣyan śobhiṣyantau śobhiṣyantaḥ
Accusativeśobhiṣyantam śobhiṣyantau śobhiṣyataḥ
Instrumentalśobhiṣyatā śobhiṣyadbhyām śobhiṣyadbhiḥ
Dativeśobhiṣyate śobhiṣyadbhyām śobhiṣyadbhyaḥ
Ablativeśobhiṣyataḥ śobhiṣyadbhyām śobhiṣyadbhyaḥ
Genitiveśobhiṣyataḥ śobhiṣyatoḥ śobhiṣyatām
Locativeśobhiṣyati śobhiṣyatoḥ śobhiṣyatsu

Compound śobhiṣyat -

Adverb -śobhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria