Declension table of ?śobhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśobhiṣyamāṇā śobhiṣyamāṇe śobhiṣyamāṇāḥ
Vocativeśobhiṣyamāṇe śobhiṣyamāṇe śobhiṣyamāṇāḥ
Accusativeśobhiṣyamāṇām śobhiṣyamāṇe śobhiṣyamāṇāḥ
Instrumentalśobhiṣyamāṇayā śobhiṣyamāṇābhyām śobhiṣyamāṇābhiḥ
Dativeśobhiṣyamāṇāyai śobhiṣyamāṇābhyām śobhiṣyamāṇābhyaḥ
Ablativeśobhiṣyamāṇāyāḥ śobhiṣyamāṇābhyām śobhiṣyamāṇābhyaḥ
Genitiveśobhiṣyamāṇāyāḥ śobhiṣyamāṇayoḥ śobhiṣyamāṇānām
Locativeśobhiṣyamāṇāyām śobhiṣyamāṇayoḥ śobhiṣyamāṇāsu

Adverb -śobhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria