Declension table of ?śobhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśobhiṣyamāṇam śobhiṣyamāṇe śobhiṣyamāṇāni
Vocativeśobhiṣyamāṇa śobhiṣyamāṇe śobhiṣyamāṇāni
Accusativeśobhiṣyamāṇam śobhiṣyamāṇe śobhiṣyamāṇāni
Instrumentalśobhiṣyamāṇena śobhiṣyamāṇābhyām śobhiṣyamāṇaiḥ
Dativeśobhiṣyamāṇāya śobhiṣyamāṇābhyām śobhiṣyamāṇebhyaḥ
Ablativeśobhiṣyamāṇāt śobhiṣyamāṇābhyām śobhiṣyamāṇebhyaḥ
Genitiveśobhiṣyamāṇasya śobhiṣyamāṇayoḥ śobhiṣyamāṇānām
Locativeśobhiṣyamāṇe śobhiṣyamāṇayoḥ śobhiṣyamāṇeṣu

Compound śobhiṣyamāṇa -

Adverb -śobhiṣyamāṇam -śobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria