Declension table of ?śobhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśobhiṣyamāṇaḥ śobhiṣyamāṇau śobhiṣyamāṇāḥ
Vocativeśobhiṣyamāṇa śobhiṣyamāṇau śobhiṣyamāṇāḥ
Accusativeśobhiṣyamāṇam śobhiṣyamāṇau śobhiṣyamāṇān
Instrumentalśobhiṣyamāṇena śobhiṣyamāṇābhyām śobhiṣyamāṇaiḥ śobhiṣyamāṇebhiḥ
Dativeśobhiṣyamāṇāya śobhiṣyamāṇābhyām śobhiṣyamāṇebhyaḥ
Ablativeśobhiṣyamāṇāt śobhiṣyamāṇābhyām śobhiṣyamāṇebhyaḥ
Genitiveśobhiṣyamāṇasya śobhiṣyamāṇayoḥ śobhiṣyamāṇānām
Locativeśobhiṣyamāṇe śobhiṣyamāṇayoḥ śobhiṣyamāṇeṣu

Compound śobhiṣyamāṇa -

Adverb -śobhiṣyamāṇam -śobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria