Declension table of ?śobhayitavya

Deva

MasculineSingularDualPlural
Nominativeśobhayitavyaḥ śobhayitavyau śobhayitavyāḥ
Vocativeśobhayitavya śobhayitavyau śobhayitavyāḥ
Accusativeśobhayitavyam śobhayitavyau śobhayitavyān
Instrumentalśobhayitavyena śobhayitavyābhyām śobhayitavyaiḥ śobhayitavyebhiḥ
Dativeśobhayitavyāya śobhayitavyābhyām śobhayitavyebhyaḥ
Ablativeśobhayitavyāt śobhayitavyābhyām śobhayitavyebhyaḥ
Genitiveśobhayitavyasya śobhayitavyayoḥ śobhayitavyānām
Locativeśobhayitavye śobhayitavyayoḥ śobhayitavyeṣu

Compound śobhayitavya -

Adverb -śobhayitavyam -śobhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria