Declension table of ?śobhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśobhayiṣyamāṇā śobhayiṣyamāṇe śobhayiṣyamāṇāḥ
Vocativeśobhayiṣyamāṇe śobhayiṣyamāṇe śobhayiṣyamāṇāḥ
Accusativeśobhayiṣyamāṇām śobhayiṣyamāṇe śobhayiṣyamāṇāḥ
Instrumentalśobhayiṣyamāṇayā śobhayiṣyamāṇābhyām śobhayiṣyamāṇābhiḥ
Dativeśobhayiṣyamāṇāyai śobhayiṣyamāṇābhyām śobhayiṣyamāṇābhyaḥ
Ablativeśobhayiṣyamāṇāyāḥ śobhayiṣyamāṇābhyām śobhayiṣyamāṇābhyaḥ
Genitiveśobhayiṣyamāṇāyāḥ śobhayiṣyamāṇayoḥ śobhayiṣyamāṇānām
Locativeśobhayiṣyamāṇāyām śobhayiṣyamāṇayoḥ śobhayiṣyamāṇāsu

Adverb -śobhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria