Declension table of ?śobhayat

Deva

NeuterSingularDualPlural
Nominativeśobhayat śobhayantī śobhayatī śobhayanti
Vocativeśobhayat śobhayantī śobhayatī śobhayanti
Accusativeśobhayat śobhayantī śobhayatī śobhayanti
Instrumentalśobhayatā śobhayadbhyām śobhayadbhiḥ
Dativeśobhayate śobhayadbhyām śobhayadbhyaḥ
Ablativeśobhayataḥ śobhayadbhyām śobhayadbhyaḥ
Genitiveśobhayataḥ śobhayatoḥ śobhayatām
Locativeśobhayati śobhayatoḥ śobhayatsu

Adverb -śobhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria