Declension table of ?śobhayamāna

Deva

NeuterSingularDualPlural
Nominativeśobhayamānam śobhayamāne śobhayamānāni
Vocativeśobhayamāna śobhayamāne śobhayamānāni
Accusativeśobhayamānam śobhayamāne śobhayamānāni
Instrumentalśobhayamānena śobhayamānābhyām śobhayamānaiḥ
Dativeśobhayamānāya śobhayamānābhyām śobhayamānebhyaḥ
Ablativeśobhayamānāt śobhayamānābhyām śobhayamānebhyaḥ
Genitiveśobhayamānasya śobhayamānayoḥ śobhayamānānām
Locativeśobhayamāne śobhayamānayoḥ śobhayamāneṣu

Compound śobhayamāna -

Adverb -śobhayamānam -śobhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria