सुबन्तावली ?शोभथ

Roma

पुमान्एकद्विबहु
प्रथमाशोभथः शोभथौ शोभथाः
सम्बोधनम्शोभथ शोभथौ शोभथाः
द्वितीयाशोभथम् शोभथौ शोभथान्
तृतीयाशोभथेन शोभथाभ्याम् शोभथैः शोभथेभिः
चतुर्थीशोभथाय शोभथाभ्याम् शोभथेभ्यः
पञ्चमीशोभथात् शोभथाभ्याम् शोभथेभ्यः
षष्ठीशोभथस्य शोभथयोः शोभथानाम्
सप्तमीशोभथे शोभथयोः शोभथेषु

समास शोभथ

अव्यय ॰शोभथम् ॰शोभथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria