Declension table of ?śobhat

Deva

NeuterSingularDualPlural
Nominativeśobhat śobhantī śobhatī śobhanti
Vocativeśobhat śobhantī śobhatī śobhanti
Accusativeśobhat śobhantī śobhatī śobhanti
Instrumentalśobhatā śobhadbhyām śobhadbhiḥ
Dativeśobhate śobhadbhyām śobhadbhyaḥ
Ablativeśobhataḥ śobhadbhyām śobhadbhyaḥ
Genitiveśobhataḥ śobhatoḥ śobhatām
Locativeśobhati śobhatoḥ śobhatsu

Adverb -śobhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria