Declension table of ?śobhat

Deva

MasculineSingularDualPlural
Nominativeśobhan śobhantau śobhantaḥ
Vocativeśobhan śobhantau śobhantaḥ
Accusativeśobhantam śobhantau śobhataḥ
Instrumentalśobhatā śobhadbhyām śobhadbhiḥ
Dativeśobhate śobhadbhyām śobhadbhyaḥ
Ablativeśobhataḥ śobhadbhyām śobhadbhyaḥ
Genitiveśobhataḥ śobhatoḥ śobhatām
Locativeśobhati śobhatoḥ śobhatsu

Compound śobhat -

Adverb -śobhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria