Declension table of ?śobhantī

Deva

FeminineSingularDualPlural
Nominativeśobhantī śobhantyau śobhantyaḥ
Vocativeśobhanti śobhantyau śobhantyaḥ
Accusativeśobhantīm śobhantyau śobhantīḥ
Instrumentalśobhantyā śobhantībhyām śobhantībhiḥ
Dativeśobhantyai śobhantībhyām śobhantībhyaḥ
Ablativeśobhantyāḥ śobhantībhyām śobhantībhyaḥ
Genitiveśobhantyāḥ śobhantyoḥ śobhantīnām
Locativeśobhantyām śobhantyoḥ śobhantīṣu

Compound śobhanti - śobhantī -

Adverb -śobhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria