Declension table of ?śobhanīya

Deva

NeuterSingularDualPlural
Nominativeśobhanīyam śobhanīye śobhanīyāni
Vocativeśobhanīya śobhanīye śobhanīyāni
Accusativeśobhanīyam śobhanīye śobhanīyāni
Instrumentalśobhanīyena śobhanīyābhyām śobhanīyaiḥ
Dativeśobhanīyāya śobhanīyābhyām śobhanīyebhyaḥ
Ablativeśobhanīyāt śobhanīyābhyām śobhanīyebhyaḥ
Genitiveśobhanīyasya śobhanīyayoḥ śobhanīyānām
Locativeśobhanīye śobhanīyayoḥ śobhanīyeṣu

Compound śobhanīya -

Adverb -śobhanīyam -śobhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria