Declension table of śobhana

Deva

NeuterSingularDualPlural
Nominativeśobhanam śobhane śobhanāni
Vocativeśobhana śobhane śobhanāni
Accusativeśobhanam śobhane śobhanāni
Instrumentalśobhanena śobhanābhyām śobhanaiḥ
Dativeśobhanāya śobhanābhyām śobhanebhyaḥ
Ablativeśobhanāt śobhanābhyām śobhanebhyaḥ
Genitiveśobhanasya śobhanayoḥ śobhanānām
Locativeśobhane śobhanayoḥ śobhaneṣu

Compound śobhana -

Adverb -śobhanam -śobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria