Declension table of śobhana

Deva

MasculineSingularDualPlural
Nominativeśobhanaḥ śobhanau śobhanāḥ
Vocativeśobhana śobhanau śobhanāḥ
Accusativeśobhanam śobhanau śobhanān
Instrumentalśobhanena śobhanābhyām śobhanaiḥ śobhanebhiḥ
Dativeśobhanāya śobhanābhyām śobhanebhyaḥ
Ablativeśobhanāt śobhanābhyām śobhanebhyaḥ
Genitiveśobhanasya śobhanayoḥ śobhanānām
Locativeśobhane śobhanayoḥ śobhaneṣu

Compound śobhana -

Adverb -śobhanam -śobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria