Declension table of ?śobhamāna

Deva

NeuterSingularDualPlural
Nominativeśobhamānam śobhamāne śobhamānāni
Vocativeśobhamāna śobhamāne śobhamānāni
Accusativeśobhamānam śobhamāne śobhamānāni
Instrumentalśobhamānena śobhamānābhyām śobhamānaiḥ
Dativeśobhamānāya śobhamānābhyām śobhamānebhyaḥ
Ablativeśobhamānāt śobhamānābhyām śobhamānebhyaḥ
Genitiveśobhamānasya śobhamānayoḥ śobhamānānām
Locativeśobhamāne śobhamānayoḥ śobhamāneṣu

Compound śobhamāna -

Adverb -śobhamānam -śobhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria