Declension table of ?śoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśoṣyamāṇaḥ śoṣyamāṇau śoṣyamāṇāḥ
Vocativeśoṣyamāṇa śoṣyamāṇau śoṣyamāṇāḥ
Accusativeśoṣyamāṇam śoṣyamāṇau śoṣyamāṇān
Instrumentalśoṣyamāṇena śoṣyamāṇābhyām śoṣyamāṇaiḥ śoṣyamāṇebhiḥ
Dativeśoṣyamāṇāya śoṣyamāṇābhyām śoṣyamāṇebhyaḥ
Ablativeśoṣyamāṇāt śoṣyamāṇābhyām śoṣyamāṇebhyaḥ
Genitiveśoṣyamāṇasya śoṣyamāṇayoḥ śoṣyamāṇānām
Locativeśoṣyamāṇe śoṣyamāṇayoḥ śoṣyamāṇeṣu

Compound śoṣyamāṇa -

Adverb -śoṣyamāṇam -śoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria