Declension table of ?śoṣitavyā

Deva

FeminineSingularDualPlural
Nominativeśoṣitavyā śoṣitavye śoṣitavyāḥ
Vocativeśoṣitavye śoṣitavye śoṣitavyāḥ
Accusativeśoṣitavyām śoṣitavye śoṣitavyāḥ
Instrumentalśoṣitavyayā śoṣitavyābhyām śoṣitavyābhiḥ
Dativeśoṣitavyāyai śoṣitavyābhyām śoṣitavyābhyaḥ
Ablativeśoṣitavyāyāḥ śoṣitavyābhyām śoṣitavyābhyaḥ
Genitiveśoṣitavyāyāḥ śoṣitavyayoḥ śoṣitavyānām
Locativeśoṣitavyāyām śoṣitavyayoḥ śoṣitavyāsu

Adverb -śoṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria