Declension table of ?śoṣitavya

Deva

MasculineSingularDualPlural
Nominativeśoṣitavyaḥ śoṣitavyau śoṣitavyāḥ
Vocativeśoṣitavya śoṣitavyau śoṣitavyāḥ
Accusativeśoṣitavyam śoṣitavyau śoṣitavyān
Instrumentalśoṣitavyena śoṣitavyābhyām śoṣitavyaiḥ śoṣitavyebhiḥ
Dativeśoṣitavyāya śoṣitavyābhyām śoṣitavyebhyaḥ
Ablativeśoṣitavyāt śoṣitavyābhyām śoṣitavyebhyaḥ
Genitiveśoṣitavyasya śoṣitavyayoḥ śoṣitavyānām
Locativeśoṣitavye śoṣitavyayoḥ śoṣitavyeṣu

Compound śoṣitavya -

Adverb -śoṣitavyam -śoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria