Declension table of ?śoṣitavat

Deva

NeuterSingularDualPlural
Nominativeśoṣitavat śoṣitavantī śoṣitavatī śoṣitavanti
Vocativeśoṣitavat śoṣitavantī śoṣitavatī śoṣitavanti
Accusativeśoṣitavat śoṣitavantī śoṣitavatī śoṣitavanti
Instrumentalśoṣitavatā śoṣitavadbhyām śoṣitavadbhiḥ
Dativeśoṣitavate śoṣitavadbhyām śoṣitavadbhyaḥ
Ablativeśoṣitavataḥ śoṣitavadbhyām śoṣitavadbhyaḥ
Genitiveśoṣitavataḥ śoṣitavatoḥ śoṣitavatām
Locativeśoṣitavati śoṣitavatoḥ śoṣitavatsu

Adverb -śoṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria