Declension table of ?śoṣitavat

Deva

MasculineSingularDualPlural
Nominativeśoṣitavān śoṣitavantau śoṣitavantaḥ
Vocativeśoṣitavan śoṣitavantau śoṣitavantaḥ
Accusativeśoṣitavantam śoṣitavantau śoṣitavataḥ
Instrumentalśoṣitavatā śoṣitavadbhyām śoṣitavadbhiḥ
Dativeśoṣitavate śoṣitavadbhyām śoṣitavadbhyaḥ
Ablativeśoṣitavataḥ śoṣitavadbhyām śoṣitavadbhyaḥ
Genitiveśoṣitavataḥ śoṣitavatoḥ śoṣitavatām
Locativeśoṣitavati śoṣitavatoḥ śoṣitavatsu

Compound śoṣitavat -

Adverb -śoṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria