Declension table of ?śoṣita

Deva

NeuterSingularDualPlural
Nominativeśoṣitam śoṣite śoṣitāni
Vocativeśoṣita śoṣite śoṣitāni
Accusativeśoṣitam śoṣite śoṣitāni
Instrumentalśoṣitena śoṣitābhyām śoṣitaiḥ
Dativeśoṣitāya śoṣitābhyām śoṣitebhyaḥ
Ablativeśoṣitāt śoṣitābhyām śoṣitebhyaḥ
Genitiveśoṣitasya śoṣitayoḥ śoṣitānām
Locativeśoṣite śoṣitayoḥ śoṣiteṣu

Compound śoṣita -

Adverb -śoṣitam -śoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria