Declension table of ?śoṣita

Deva

MasculineSingularDualPlural
Nominativeśoṣitaḥ śoṣitau śoṣitāḥ
Vocativeśoṣita śoṣitau śoṣitāḥ
Accusativeśoṣitam śoṣitau śoṣitān
Instrumentalśoṣitena śoṣitābhyām śoṣitaiḥ śoṣitebhiḥ
Dativeśoṣitāya śoṣitābhyām śoṣitebhyaḥ
Ablativeśoṣitāt śoṣitābhyām śoṣitebhyaḥ
Genitiveśoṣitasya śoṣitayoḥ śoṣitānām
Locativeśoṣite śoṣitayoḥ śoṣiteṣu

Compound śoṣita -

Adverb -śoṣitam -śoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria