Declension table of ?śoṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeśoṣiṣyat śoṣiṣyantī śoṣiṣyatī śoṣiṣyanti
Vocativeśoṣiṣyat śoṣiṣyantī śoṣiṣyatī śoṣiṣyanti
Accusativeśoṣiṣyat śoṣiṣyantī śoṣiṣyatī śoṣiṣyanti
Instrumentalśoṣiṣyatā śoṣiṣyadbhyām śoṣiṣyadbhiḥ
Dativeśoṣiṣyate śoṣiṣyadbhyām śoṣiṣyadbhyaḥ
Ablativeśoṣiṣyataḥ śoṣiṣyadbhyām śoṣiṣyadbhyaḥ
Genitiveśoṣiṣyataḥ śoṣiṣyatoḥ śoṣiṣyatām
Locativeśoṣiṣyati śoṣiṣyatoḥ śoṣiṣyatsu

Adverb -śoṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria