Declension table of ?śoṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeśoṣiṣyan śoṣiṣyantau śoṣiṣyantaḥ
Vocativeśoṣiṣyan śoṣiṣyantau śoṣiṣyantaḥ
Accusativeśoṣiṣyantam śoṣiṣyantau śoṣiṣyataḥ
Instrumentalśoṣiṣyatā śoṣiṣyadbhyām śoṣiṣyadbhiḥ
Dativeśoṣiṣyate śoṣiṣyadbhyām śoṣiṣyadbhyaḥ
Ablativeśoṣiṣyataḥ śoṣiṣyadbhyām śoṣiṣyadbhyaḥ
Genitiveśoṣiṣyataḥ śoṣiṣyatoḥ śoṣiṣyatām
Locativeśoṣiṣyati śoṣiṣyatoḥ śoṣiṣyatsu

Compound śoṣiṣyat -

Adverb -śoṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria