Declension table of ?śoṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṣiṣyantī śoṣiṣyantyau śoṣiṣyantyaḥ
Vocativeśoṣiṣyanti śoṣiṣyantyau śoṣiṣyantyaḥ
Accusativeśoṣiṣyantīm śoṣiṣyantyau śoṣiṣyantīḥ
Instrumentalśoṣiṣyantyā śoṣiṣyantībhyām śoṣiṣyantībhiḥ
Dativeśoṣiṣyantyai śoṣiṣyantībhyām śoṣiṣyantībhyaḥ
Ablativeśoṣiṣyantyāḥ śoṣiṣyantībhyām śoṣiṣyantībhyaḥ
Genitiveśoṣiṣyantyāḥ śoṣiṣyantyoḥ śoṣiṣyantīnām
Locativeśoṣiṣyantyām śoṣiṣyantyoḥ śoṣiṣyantīṣu

Compound śoṣiṣyanti - śoṣiṣyantī -

Adverb -śoṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria