Declension table of ?śoṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṣiṣyamāṇā śoṣiṣyamāṇe śoṣiṣyamāṇāḥ
Vocativeśoṣiṣyamāṇe śoṣiṣyamāṇe śoṣiṣyamāṇāḥ
Accusativeśoṣiṣyamāṇām śoṣiṣyamāṇe śoṣiṣyamāṇāḥ
Instrumentalśoṣiṣyamāṇayā śoṣiṣyamāṇābhyām śoṣiṣyamāṇābhiḥ
Dativeśoṣiṣyamāṇāyai śoṣiṣyamāṇābhyām śoṣiṣyamāṇābhyaḥ
Ablativeśoṣiṣyamāṇāyāḥ śoṣiṣyamāṇābhyām śoṣiṣyamāṇābhyaḥ
Genitiveśoṣiṣyamāṇāyāḥ śoṣiṣyamāṇayoḥ śoṣiṣyamāṇānām
Locativeśoṣiṣyamāṇāyām śoṣiṣyamāṇayoḥ śoṣiṣyamāṇāsu

Adverb -śoṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria