Declension table of ?śoṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśoṣiṣyamāṇaḥ śoṣiṣyamāṇau śoṣiṣyamāṇāḥ
Vocativeśoṣiṣyamāṇa śoṣiṣyamāṇau śoṣiṣyamāṇāḥ
Accusativeśoṣiṣyamāṇam śoṣiṣyamāṇau śoṣiṣyamāṇān
Instrumentalśoṣiṣyamāṇena śoṣiṣyamāṇābhyām śoṣiṣyamāṇaiḥ śoṣiṣyamāṇebhiḥ
Dativeśoṣiṣyamāṇāya śoṣiṣyamāṇābhyām śoṣiṣyamāṇebhyaḥ
Ablativeśoṣiṣyamāṇāt śoṣiṣyamāṇābhyām śoṣiṣyamāṇebhyaḥ
Genitiveśoṣiṣyamāṇasya śoṣiṣyamāṇayoḥ śoṣiṣyamāṇānām
Locativeśoṣiṣyamāṇe śoṣiṣyamāṇayoḥ śoṣiṣyamāṇeṣu

Compound śoṣiṣyamāṇa -

Adverb -śoṣiṣyamāṇam -śoṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria