Declension table of ?śoṣayitavya

Deva

MasculineSingularDualPlural
Nominativeśoṣayitavyaḥ śoṣayitavyau śoṣayitavyāḥ
Vocativeśoṣayitavya śoṣayitavyau śoṣayitavyāḥ
Accusativeśoṣayitavyam śoṣayitavyau śoṣayitavyān
Instrumentalśoṣayitavyena śoṣayitavyābhyām śoṣayitavyaiḥ śoṣayitavyebhiḥ
Dativeśoṣayitavyāya śoṣayitavyābhyām śoṣayitavyebhyaḥ
Ablativeśoṣayitavyāt śoṣayitavyābhyām śoṣayitavyebhyaḥ
Genitiveśoṣayitavyasya śoṣayitavyayoḥ śoṣayitavyānām
Locativeśoṣayitavye śoṣayitavyayoḥ śoṣayitavyeṣu

Compound śoṣayitavya -

Adverb -śoṣayitavyam -śoṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria