Declension table of ?śoṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśoṣayiṣyat śoṣayiṣyantī śoṣayiṣyatī śoṣayiṣyanti
Vocativeśoṣayiṣyat śoṣayiṣyantī śoṣayiṣyatī śoṣayiṣyanti
Accusativeśoṣayiṣyat śoṣayiṣyantī śoṣayiṣyatī śoṣayiṣyanti
Instrumentalśoṣayiṣyatā śoṣayiṣyadbhyām śoṣayiṣyadbhiḥ
Dativeśoṣayiṣyate śoṣayiṣyadbhyām śoṣayiṣyadbhyaḥ
Ablativeśoṣayiṣyataḥ śoṣayiṣyadbhyām śoṣayiṣyadbhyaḥ
Genitiveśoṣayiṣyataḥ śoṣayiṣyatoḥ śoṣayiṣyatām
Locativeśoṣayiṣyati śoṣayiṣyatoḥ śoṣayiṣyatsu

Adverb -śoṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria