Declension table of ?śoṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśoṣayiṣyan śoṣayiṣyantau śoṣayiṣyantaḥ
Vocativeśoṣayiṣyan śoṣayiṣyantau śoṣayiṣyantaḥ
Accusativeśoṣayiṣyantam śoṣayiṣyantau śoṣayiṣyataḥ
Instrumentalśoṣayiṣyatā śoṣayiṣyadbhyām śoṣayiṣyadbhiḥ
Dativeśoṣayiṣyate śoṣayiṣyadbhyām śoṣayiṣyadbhyaḥ
Ablativeśoṣayiṣyataḥ śoṣayiṣyadbhyām śoṣayiṣyadbhyaḥ
Genitiveśoṣayiṣyataḥ śoṣayiṣyatoḥ śoṣayiṣyatām
Locativeśoṣayiṣyati śoṣayiṣyatoḥ śoṣayiṣyatsu

Compound śoṣayiṣyat -

Adverb -śoṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria