Declension table of ?śoṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśoṣayiṣyantī śoṣayiṣyantyau śoṣayiṣyantyaḥ
Vocativeśoṣayiṣyanti śoṣayiṣyantyau śoṣayiṣyantyaḥ
Accusativeśoṣayiṣyantīm śoṣayiṣyantyau śoṣayiṣyantīḥ
Instrumentalśoṣayiṣyantyā śoṣayiṣyantībhyām śoṣayiṣyantībhiḥ
Dativeśoṣayiṣyantyai śoṣayiṣyantībhyām śoṣayiṣyantībhyaḥ
Ablativeśoṣayiṣyantyāḥ śoṣayiṣyantībhyām śoṣayiṣyantībhyaḥ
Genitiveśoṣayiṣyantyāḥ śoṣayiṣyantyoḥ śoṣayiṣyantīnām
Locativeśoṣayiṣyantyām śoṣayiṣyantyoḥ śoṣayiṣyantīṣu

Compound śoṣayiṣyanti - śoṣayiṣyantī -

Adverb -śoṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria