Declension table of ?śoṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṣayiṣyamāṇā śoṣayiṣyamāṇe śoṣayiṣyamāṇāḥ
Vocativeśoṣayiṣyamāṇe śoṣayiṣyamāṇe śoṣayiṣyamāṇāḥ
Accusativeśoṣayiṣyamāṇām śoṣayiṣyamāṇe śoṣayiṣyamāṇāḥ
Instrumentalśoṣayiṣyamāṇayā śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇābhiḥ
Dativeśoṣayiṣyamāṇāyai śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇābhyaḥ
Ablativeśoṣayiṣyamāṇāyāḥ śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇābhyaḥ
Genitiveśoṣayiṣyamāṇāyāḥ śoṣayiṣyamāṇayoḥ śoṣayiṣyamāṇānām
Locativeśoṣayiṣyamāṇāyām śoṣayiṣyamāṇayoḥ śoṣayiṣyamāṇāsu

Adverb -śoṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria