Declension table of ?śoṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśoṣayiṣyamāṇam śoṣayiṣyamāṇe śoṣayiṣyamāṇāni
Vocativeśoṣayiṣyamāṇa śoṣayiṣyamāṇe śoṣayiṣyamāṇāni
Accusativeśoṣayiṣyamāṇam śoṣayiṣyamāṇe śoṣayiṣyamāṇāni
Instrumentalśoṣayiṣyamāṇena śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇaiḥ
Dativeśoṣayiṣyamāṇāya śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇebhyaḥ
Ablativeśoṣayiṣyamāṇāt śoṣayiṣyamāṇābhyām śoṣayiṣyamāṇebhyaḥ
Genitiveśoṣayiṣyamāṇasya śoṣayiṣyamāṇayoḥ śoṣayiṣyamāṇānām
Locativeśoṣayiṣyamāṇe śoṣayiṣyamāṇayoḥ śoṣayiṣyamāṇeṣu

Compound śoṣayiṣyamāṇa -

Adverb -śoṣayiṣyamāṇam -śoṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria