Declension table of ?śoṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśoṣayamāṇā śoṣayamāṇe śoṣayamāṇāḥ
Vocativeśoṣayamāṇe śoṣayamāṇe śoṣayamāṇāḥ
Accusativeśoṣayamāṇām śoṣayamāṇe śoṣayamāṇāḥ
Instrumentalśoṣayamāṇayā śoṣayamāṇābhyām śoṣayamāṇābhiḥ
Dativeśoṣayamāṇāyai śoṣayamāṇābhyām śoṣayamāṇābhyaḥ
Ablativeśoṣayamāṇāyāḥ śoṣayamāṇābhyām śoṣayamāṇābhyaḥ
Genitiveśoṣayamāṇāyāḥ śoṣayamāṇayoḥ śoṣayamāṇānām
Locativeśoṣayamāṇāyām śoṣayamāṇayoḥ śoṣayamāṇāsu

Adverb -śoṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria