Declension table of ?śoṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśoṣayamāṇam śoṣayamāṇe śoṣayamāṇāni
Vocativeśoṣayamāṇa śoṣayamāṇe śoṣayamāṇāni
Accusativeśoṣayamāṇam śoṣayamāṇe śoṣayamāṇāni
Instrumentalśoṣayamāṇena śoṣayamāṇābhyām śoṣayamāṇaiḥ
Dativeśoṣayamāṇāya śoṣayamāṇābhyām śoṣayamāṇebhyaḥ
Ablativeśoṣayamāṇāt śoṣayamāṇābhyām śoṣayamāṇebhyaḥ
Genitiveśoṣayamāṇasya śoṣayamāṇayoḥ śoṣayamāṇānām
Locativeśoṣayamāṇe śoṣayamāṇayoḥ śoṣayamāṇeṣu

Compound śoṣayamāṇa -

Adverb -śoṣayamāṇam -śoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria