Declension table of ?śoṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśoṣayamāṇaḥ śoṣayamāṇau śoṣayamāṇāḥ
Vocativeśoṣayamāṇa śoṣayamāṇau śoṣayamāṇāḥ
Accusativeśoṣayamāṇam śoṣayamāṇau śoṣayamāṇān
Instrumentalśoṣayamāṇena śoṣayamāṇābhyām śoṣayamāṇaiḥ śoṣayamāṇebhiḥ
Dativeśoṣayamāṇāya śoṣayamāṇābhyām śoṣayamāṇebhyaḥ
Ablativeśoṣayamāṇāt śoṣayamāṇābhyām śoṣayamāṇebhyaḥ
Genitiveśoṣayamāṇasya śoṣayamāṇayoḥ śoṣayamāṇānām
Locativeśoṣayamāṇe śoṣayamāṇayoḥ śoṣayamāṇeṣu

Compound śoṣayamāṇa -

Adverb -śoṣayamāṇam -śoṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria