Declension table of ?śoṣantī

Deva

FeminineSingularDualPlural
Nominativeśoṣantī śoṣantyau śoṣantyaḥ
Vocativeśoṣanti śoṣantyau śoṣantyaḥ
Accusativeśoṣantīm śoṣantyau śoṣantīḥ
Instrumentalśoṣantyā śoṣantībhyām śoṣantībhiḥ
Dativeśoṣantyai śoṣantībhyām śoṣantībhyaḥ
Ablativeśoṣantyāḥ śoṣantībhyām śoṣantībhyaḥ
Genitiveśoṣantyāḥ śoṣantyoḥ śoṣantīnām
Locativeśoṣantyām śoṣantyoḥ śoṣantīṣu

Compound śoṣanti - śoṣantī -

Adverb -śoṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria